Declension table of ?nudyamāna

Deva

NeuterSingularDualPlural
Nominativenudyamānam nudyamāne nudyamānāni
Vocativenudyamāna nudyamāne nudyamānāni
Accusativenudyamānam nudyamāne nudyamānāni
Instrumentalnudyamānena nudyamānābhyām nudyamānaiḥ
Dativenudyamānāya nudyamānābhyām nudyamānebhyaḥ
Ablativenudyamānāt nudyamānābhyām nudyamānebhyaḥ
Genitivenudyamānasya nudyamānayoḥ nudyamānānām
Locativenudyamāne nudyamānayoḥ nudyamāneṣu

Compound nudyamāna -

Adverb -nudyamānam -nudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria