Declension table of ?nudyamāna

Deva

MasculineSingularDualPlural
Nominativenudyamānaḥ nudyamānau nudyamānāḥ
Vocativenudyamāna nudyamānau nudyamānāḥ
Accusativenudyamānam nudyamānau nudyamānān
Instrumentalnudyamānena nudyamānābhyām nudyamānaiḥ nudyamānebhiḥ
Dativenudyamānāya nudyamānābhyām nudyamānebhyaḥ
Ablativenudyamānāt nudyamānābhyām nudyamānebhyaḥ
Genitivenudyamānasya nudyamānayoḥ nudyamānānām
Locativenudyamāne nudyamānayoḥ nudyamāneṣu

Compound nudyamāna -

Adverb -nudyamānam -nudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria