Declension table of ?nuditavat

Deva

NeuterSingularDualPlural
Nominativenuditavat nuditavantī nuditavatī nuditavanti
Vocativenuditavat nuditavantī nuditavatī nuditavanti
Accusativenuditavat nuditavantī nuditavatī nuditavanti
Instrumentalnuditavatā nuditavadbhyām nuditavadbhiḥ
Dativenuditavate nuditavadbhyām nuditavadbhyaḥ
Ablativenuditavataḥ nuditavadbhyām nuditavadbhyaḥ
Genitivenuditavataḥ nuditavatoḥ nuditavatām
Locativenuditavati nuditavatoḥ nuditavatsu

Adverb -nuditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria