Declension table of ?nuditavat

Deva

MasculineSingularDualPlural
Nominativenuditavān nuditavantau nuditavantaḥ
Vocativenuditavan nuditavantau nuditavantaḥ
Accusativenuditavantam nuditavantau nuditavataḥ
Instrumentalnuditavatā nuditavadbhyām nuditavadbhiḥ
Dativenuditavate nuditavadbhyām nuditavadbhyaḥ
Ablativenuditavataḥ nuditavadbhyām nuditavadbhyaḥ
Genitivenuditavataḥ nuditavatoḥ nuditavatām
Locativenuditavati nuditavatoḥ nuditavatsu

Compound nuditavat -

Adverb -nuditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria