Declension table of ?nudat

Deva

NeuterSingularDualPlural
Nominativenudat nudantī nudatī nudanti
Vocativenudat nudantī nudatī nudanti
Accusativenudat nudantī nudatī nudanti
Instrumentalnudatā nudadbhyām nudadbhiḥ
Dativenudate nudadbhyām nudadbhyaḥ
Ablativenudataḥ nudadbhyām nudadbhyaḥ
Genitivenudataḥ nudatoḥ nudatām
Locativenudati nudatoḥ nudatsu

Adverb -nudatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria