Declension table of ?nudat

Deva

MasculineSingularDualPlural
Nominativenudan nudantau nudantaḥ
Vocativenudan nudantau nudantaḥ
Accusativenudantam nudantau nudataḥ
Instrumentalnudatā nudadbhyām nudadbhiḥ
Dativenudate nudadbhyām nudadbhyaḥ
Ablativenudataḥ nudadbhyām nudadbhyaḥ
Genitivenudataḥ nudatoḥ nudatām
Locativenudati nudatoḥ nudatsu

Compound nudat -

Adverb -nudantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria