Declension table of ?nudantī

Deva

FeminineSingularDualPlural
Nominativenudantī nudantyau nudantyaḥ
Vocativenudanti nudantyau nudantyaḥ
Accusativenudantīm nudantyau nudantīḥ
Instrumentalnudantyā nudantībhyām nudantībhiḥ
Dativenudantyai nudantībhyām nudantībhyaḥ
Ablativenudantyāḥ nudantībhyām nudantībhyaḥ
Genitivenudantyāḥ nudantyoḥ nudantīnām
Locativenudantyām nudantyoḥ nudantīṣu

Compound nudanti - nudantī -

Adverb -nudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria