Declension table of ?nudamānā

Deva

FeminineSingularDualPlural
Nominativenudamānā nudamāne nudamānāḥ
Vocativenudamāne nudamāne nudamānāḥ
Accusativenudamānām nudamāne nudamānāḥ
Instrumentalnudamānayā nudamānābhyām nudamānābhiḥ
Dativenudamānāyai nudamānābhyām nudamānābhyaḥ
Ablativenudamānāyāḥ nudamānābhyām nudamānābhyaḥ
Genitivenudamānāyāḥ nudamānayoḥ nudamānānām
Locativenudamānāyām nudamānayoḥ nudamānāsu

Adverb -nudamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria