Declension table of ?nudamāna

Deva

NeuterSingularDualPlural
Nominativenudamānam nudamāne nudamānāni
Vocativenudamāna nudamāne nudamānāni
Accusativenudamānam nudamāne nudamānāni
Instrumentalnudamānena nudamānābhyām nudamānaiḥ
Dativenudamānāya nudamānābhyām nudamānebhyaḥ
Ablativenudamānāt nudamānābhyām nudamānebhyaḥ
Genitivenudamānasya nudamānayoḥ nudamānānām
Locativenudamāne nudamānayoḥ nudamāneṣu

Compound nudamāna -

Adverb -nudamānam -nudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria