Declension table of ?nudamāna

Deva

MasculineSingularDualPlural
Nominativenudamānaḥ nudamānau nudamānāḥ
Vocativenudamāna nudamānau nudamānāḥ
Accusativenudamānam nudamānau nudamānān
Instrumentalnudamānena nudamānābhyām nudamānaiḥ nudamānebhiḥ
Dativenudamānāya nudamānābhyām nudamānebhyaḥ
Ablativenudamānāt nudamānābhyām nudamānebhyaḥ
Genitivenudamānasya nudamānayoḥ nudamānānām
Locativenudamāne nudamānayoḥ nudamāneṣu

Compound nudamāna -

Adverb -nudamānam -nudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria