Declension table of ?nuṭṭavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nuṭṭavān | nuṭṭavantau | nuṭṭavantaḥ |
Vocative | nuṭṭavan | nuṭṭavantau | nuṭṭavantaḥ |
Accusative | nuṭṭavantam | nuṭṭavantau | nuṭṭavataḥ |
Instrumental | nuṭṭavatā | nuṭṭavadbhyām | nuṭṭavadbhiḥ |
Dative | nuṭṭavate | nuṭṭavadbhyām | nuṭṭavadbhyaḥ |
Ablative | nuṭṭavataḥ | nuṭṭavadbhyām | nuṭṭavadbhyaḥ |
Genitive | nuṭṭavataḥ | nuṭṭavatoḥ | nuṭṭavatām |
Locative | nuṭṭavati | nuṭṭavatoḥ | nuṭṭavatsu |