Declension table of ?nuḍatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nuḍat | nuḍantī nuḍatī | nuḍanti |
Vocative | nuḍat | nuḍantī nuḍatī | nuḍanti |
Accusative | nuḍat | nuḍantī nuḍatī | nuḍanti |
Instrumental | nuḍatā | nuḍadbhyām | nuḍadbhiḥ |
Dative | nuḍate | nuḍadbhyām | nuḍadbhyaḥ |
Ablative | nuḍataḥ | nuḍadbhyām | nuḍadbhyaḥ |
Genitive | nuḍataḥ | nuḍatoḥ | nuḍatām |
Locative | nuḍati | nuḍatoḥ | nuḍatsu |