Declension table of ?nuḍamānā

Deva

FeminineSingularDualPlural
Nominativenuḍamānā nuḍamāne nuḍamānāḥ
Vocativenuḍamāne nuḍamāne nuḍamānāḥ
Accusativenuḍamānām nuḍamāne nuḍamānāḥ
Instrumentalnuḍamānayā nuḍamānābhyām nuḍamānābhiḥ
Dativenuḍamānāyai nuḍamānābhyām nuḍamānābhyaḥ
Ablativenuḍamānāyāḥ nuḍamānābhyām nuḍamānābhyaḥ
Genitivenuḍamānāyāḥ nuḍamānayoḥ nuḍamānānām
Locativenuḍamānāyām nuḍamānayoḥ nuḍamānāsu

Adverb -nuḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria