Declension table of ?nuḍamāna

Deva

NeuterSingularDualPlural
Nominativenuḍamānam nuḍamāne nuḍamānāni
Vocativenuḍamāna nuḍamāne nuḍamānāni
Accusativenuḍamānam nuḍamāne nuḍamānāni
Instrumentalnuḍamānena nuḍamānābhyām nuḍamānaiḥ
Dativenuḍamānāya nuḍamānābhyām nuḍamānebhyaḥ
Ablativenuḍamānāt nuḍamānābhyām nuḍamānebhyaḥ
Genitivenuḍamānasya nuḍamānayoḥ nuḍamānānām
Locativenuḍamāne nuḍamānayoḥ nuḍamāneṣu

Compound nuḍamāna -

Adverb -nuḍamānam -nuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria