Declension table of ?nottavya

Deva

MasculineSingularDualPlural
Nominativenottavyaḥ nottavyau nottavyāḥ
Vocativenottavya nottavyau nottavyāḥ
Accusativenottavyam nottavyau nottavyān
Instrumentalnottavyena nottavyābhyām nottavyaiḥ nottavyebhiḥ
Dativenottavyāya nottavyābhyām nottavyebhyaḥ
Ablativenottavyāt nottavyābhyām nottavyebhyaḥ
Genitivenottavyasya nottavyayoḥ nottavyānām
Locativenottavye nottavyayoḥ nottavyeṣu

Compound nottavya -

Adverb -nottavyam -nottavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria