Declension table of ?nodyamāna

Deva

NeuterSingularDualPlural
Nominativenodyamānam nodyamāne nodyamānāni
Vocativenodyamāna nodyamāne nodyamānāni
Accusativenodyamānam nodyamāne nodyamānāni
Instrumentalnodyamānena nodyamānābhyām nodyamānaiḥ
Dativenodyamānāya nodyamānābhyām nodyamānebhyaḥ
Ablativenodyamānāt nodyamānābhyām nodyamānebhyaḥ
Genitivenodyamānasya nodyamānayoḥ nodyamānānām
Locativenodyamāne nodyamānayoḥ nodyamāneṣu

Compound nodyamāna -

Adverb -nodyamānam -nodyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria