Declension table of ?nodyamāna

Deva

MasculineSingularDualPlural
Nominativenodyamānaḥ nodyamānau nodyamānāḥ
Vocativenodyamāna nodyamānau nodyamānāḥ
Accusativenodyamānam nodyamānau nodyamānān
Instrumentalnodyamānena nodyamānābhyām nodyamānaiḥ nodyamānebhiḥ
Dativenodyamānāya nodyamānābhyām nodyamānebhyaḥ
Ablativenodyamānāt nodyamānābhyām nodyamānebhyaḥ
Genitivenodyamānasya nodyamānayoḥ nodyamānānām
Locativenodyamāne nodyamānayoḥ nodyamāneṣu

Compound nodyamāna -

Adverb -nodyamānam -nodyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria