Declension table of ?noditavat

Deva

MasculineSingularDualPlural
Nominativenoditavān noditavantau noditavantaḥ
Vocativenoditavan noditavantau noditavantaḥ
Accusativenoditavantam noditavantau noditavataḥ
Instrumentalnoditavatā noditavadbhyām noditavadbhiḥ
Dativenoditavate noditavadbhyām noditavadbhyaḥ
Ablativenoditavataḥ noditavadbhyām noditavadbhyaḥ
Genitivenoditavataḥ noditavatoḥ noditavatām
Locativenoditavati noditavatoḥ noditavatsu

Compound noditavat -

Adverb -noditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria