Declension table of ?nodayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenodayiṣyamāṇā nodayiṣyamāṇe nodayiṣyamāṇāḥ
Vocativenodayiṣyamāṇe nodayiṣyamāṇe nodayiṣyamāṇāḥ
Accusativenodayiṣyamāṇām nodayiṣyamāṇe nodayiṣyamāṇāḥ
Instrumentalnodayiṣyamāṇayā nodayiṣyamāṇābhyām nodayiṣyamāṇābhiḥ
Dativenodayiṣyamāṇāyai nodayiṣyamāṇābhyām nodayiṣyamāṇābhyaḥ
Ablativenodayiṣyamāṇāyāḥ nodayiṣyamāṇābhyām nodayiṣyamāṇābhyaḥ
Genitivenodayiṣyamāṇāyāḥ nodayiṣyamāṇayoḥ nodayiṣyamāṇānām
Locativenodayiṣyamāṇāyām nodayiṣyamāṇayoḥ nodayiṣyamāṇāsu

Adverb -nodayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria