सुबन्तावली ?नोदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानोदयिष्यमाणः नोदयिष्यमाणौ नोदयिष्यमाणाः
सम्बोधनम्नोदयिष्यमाण नोदयिष्यमाणौ नोदयिष्यमाणाः
द्वितीयानोदयिष्यमाणम् नोदयिष्यमाणौ नोदयिष्यमाणान्
तृतीयानोदयिष्यमाणेन नोदयिष्यमाणाभ्याम् नोदयिष्यमाणैः नोदयिष्यमाणेभिः
चतुर्थीनोदयिष्यमाणाय नोदयिष्यमाणाभ्याम् नोदयिष्यमाणेभ्यः
पञ्चमीनोदयिष्यमाणात् नोदयिष्यमाणाभ्याम् नोदयिष्यमाणेभ्यः
षष्ठीनोदयिष्यमाणस्य नोदयिष्यमाणयोः नोदयिष्यमाणानाम्
सप्तमीनोदयिष्यमाणे नोदयिष्यमाणयोः नोदयिष्यमाणेषु

समास नोदयिष्यमाण

अव्यय ॰नोदयिष्यमाणम् ॰नोदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria