Declension table of ?nodayat

Deva

NeuterSingularDualPlural
Nominativenodayat nodayantī nodayatī nodayanti
Vocativenodayat nodayantī nodayatī nodayanti
Accusativenodayat nodayantī nodayatī nodayanti
Instrumentalnodayatā nodayadbhyām nodayadbhiḥ
Dativenodayate nodayadbhyām nodayadbhyaḥ
Ablativenodayataḥ nodayadbhyām nodayadbhyaḥ
Genitivenodayataḥ nodayatoḥ nodayatām
Locativenodayati nodayatoḥ nodayatsu

Adverb -nodayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria