Declension table of ?nodayat

Deva

MasculineSingularDualPlural
Nominativenodayan nodayantau nodayantaḥ
Vocativenodayan nodayantau nodayantaḥ
Accusativenodayantam nodayantau nodayataḥ
Instrumentalnodayatā nodayadbhyām nodayadbhiḥ
Dativenodayate nodayadbhyām nodayadbhyaḥ
Ablativenodayataḥ nodayadbhyām nodayadbhyaḥ
Genitivenodayataḥ nodayatoḥ nodayatām
Locativenodayati nodayatoḥ nodayatsu

Compound nodayat -

Adverb -nodayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria