Declension table of ?nodayantī

Deva

FeminineSingularDualPlural
Nominativenodayantī nodayantyau nodayantyaḥ
Vocativenodayanti nodayantyau nodayantyaḥ
Accusativenodayantīm nodayantyau nodayantīḥ
Instrumentalnodayantyā nodayantībhyām nodayantībhiḥ
Dativenodayantyai nodayantībhyām nodayantībhyaḥ
Ablativenodayantyāḥ nodayantībhyām nodayantībhyaḥ
Genitivenodayantyāḥ nodayantyoḥ nodayantīnām
Locativenodayantyām nodayantyoḥ nodayantīṣu

Compound nodayanti - nodayantī -

Adverb -nodayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria