Declension table of ?nodayamāna

Deva

NeuterSingularDualPlural
Nominativenodayamānam nodayamāne nodayamānāni
Vocativenodayamāna nodayamāne nodayamānāni
Accusativenodayamānam nodayamāne nodayamānāni
Instrumentalnodayamānena nodayamānābhyām nodayamānaiḥ
Dativenodayamānāya nodayamānābhyām nodayamānebhyaḥ
Ablativenodayamānāt nodayamānābhyām nodayamānebhyaḥ
Genitivenodayamānasya nodayamānayoḥ nodayamānānām
Locativenodayamāne nodayamānayoḥ nodayamāneṣu

Compound nodayamāna -

Adverb -nodayamānam -nodayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria