Declension table of ?nodayamāna

Deva

MasculineSingularDualPlural
Nominativenodayamānaḥ nodayamānau nodayamānāḥ
Vocativenodayamāna nodayamānau nodayamānāḥ
Accusativenodayamānam nodayamānau nodayamānān
Instrumentalnodayamānena nodayamānābhyām nodayamānaiḥ nodayamānebhiḥ
Dativenodayamānāya nodayamānābhyām nodayamānebhyaḥ
Ablativenodayamānāt nodayamānābhyām nodayamānebhyaḥ
Genitivenodayamānasya nodayamānayoḥ nodayamānānām
Locativenodayamāne nodayamānayoḥ nodayamāneṣu

Compound nodayamāna -

Adverb -nodayamānam -nodayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria