Declension table of ?nodanīya

Deva

NeuterSingularDualPlural
Nominativenodanīyam nodanīye nodanīyāni
Vocativenodanīya nodanīye nodanīyāni
Accusativenodanīyam nodanīye nodanīyāni
Instrumentalnodanīyena nodanīyābhyām nodanīyaiḥ
Dativenodanīyāya nodanīyābhyām nodanīyebhyaḥ
Ablativenodanīyāt nodanīyābhyām nodanīyebhyaḥ
Genitivenodanīyasya nodanīyayoḥ nodanīyānām
Locativenodanīye nodanīyayoḥ nodanīyeṣu

Compound nodanīya -

Adverb -nodanīyam -nodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria