Declension table of ?nodanīya

Deva

MasculineSingularDualPlural
Nominativenodanīyaḥ nodanīyau nodanīyāḥ
Vocativenodanīya nodanīyau nodanīyāḥ
Accusativenodanīyam nodanīyau nodanīyān
Instrumentalnodanīyena nodanīyābhyām nodanīyaiḥ nodanīyebhiḥ
Dativenodanīyāya nodanīyābhyām nodanīyebhyaḥ
Ablativenodanīyāt nodanīyābhyām nodanīyebhyaḥ
Genitivenodanīyasya nodanīyayoḥ nodanīyānām
Locativenodanīye nodanīyayoḥ nodanīyeṣu

Compound nodanīya -

Adverb -nodanīyam -nodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria