Declension table of ?noḍya

Deva

MasculineSingularDualPlural
Nominativenoḍyaḥ noḍyau noḍyāḥ
Vocativenoḍya noḍyau noḍyāḥ
Accusativenoḍyam noḍyau noḍyān
Instrumentalnoḍyena noḍyābhyām noḍyaiḥ noḍyebhiḥ
Dativenoḍyāya noḍyābhyām noḍyebhyaḥ
Ablativenoḍyāt noḍyābhyām noḍyebhyaḥ
Genitivenoḍyasya noḍyayoḥ noḍyānām
Locativenoḍye noḍyayoḥ noḍyeṣu

Compound noḍya -

Adverb -noḍyam -noḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria