Declension table of ?niścitā

Deva

FeminineSingularDualPlural
Nominativeniścitā niścite niścitāḥ
Vocativeniścite niścite niścitāḥ
Accusativeniścitām niścite niścitāḥ
Instrumentalniścitayā niścitābhyām niścitābhiḥ
Dativeniścitāyai niścitābhyām niścitābhyaḥ
Ablativeniścitāyāḥ niścitābhyām niścitābhyaḥ
Genitiveniścitāyāḥ niścitayoḥ niścitānām
Locativeniścitāyām niścitayoḥ niścitāsu

Adverb -niścitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria