Declension table of ?niścintā

Deva

FeminineSingularDualPlural
Nominativeniścintā niścinte niścintāḥ
Vocativeniścinte niścinte niścintāḥ
Accusativeniścintām niścinte niścintāḥ
Instrumentalniścintayā niścintābhyām niścintābhiḥ
Dativeniścintāyai niścintābhyām niścintābhyaḥ
Ablativeniścintāyāḥ niścintābhyām niścintābhyaḥ
Genitiveniścintāyāḥ niścintayoḥ niścintānām
Locativeniścintāyām niścintayoḥ niścintāsu

Adverb -niścintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria