सुबन्तावली ?निश्चयरूप

Roma

पुमान्एकद्विबहु
प्रथमानिश्चयरूपः निश्चयरूपौ निश्चयरूपाः
सम्बोधनम्निश्चयरूप निश्चयरूपौ निश्चयरूपाः
द्वितीयानिश्चयरूपम् निश्चयरूपौ निश्चयरूपान्
तृतीयानिश्चयरूपेण निश्चयरूपाभ्याम् निश्चयरूपैः निश्चयरूपेभिः
चतुर्थीनिश्चयरूपाय निश्चयरूपाभ्याम् निश्चयरूपेभ्यः
पञ्चमीनिश्चयरूपात् निश्चयरूपाभ्याम् निश्चयरूपेभ्यः
षष्ठीनिश्चयरूपस्य निश्चयरूपयोः निश्चयरूपाणाम्
सप्तमीनिश्चयरूपे निश्चयरूपयोः निश्चयरूपेषु

समास निश्चयरूप

अव्यय ॰निश्चयरूपम् ॰निश्चयरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria