सुबन्तावली निश्चयकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमानिश्चयकत्वम् निश्चयकत्वे निश्चयकत्वानि
सम्बोधनम्निश्चयकत्व निश्चयकत्वे निश्चयकत्वानि
द्वितीयानिश्चयकत्वम् निश्चयकत्वे निश्चयकत्वानि
तृतीयानिश्चयकत्वेन निश्चयकत्वाभ्याम् निश्चयकत्वैः
चतुर्थीनिश्चयकत्वाय निश्चयकत्वाभ्याम् निश्चयकत्वेभ्यः
पञ्चमीनिश्चयकत्वात् निश्चयकत्वाभ्याम् निश्चयकत्वेभ्यः
षष्ठीनिश्चयकत्वस्य निश्चयकत्वयोः निश्चयकत्वानाम्
सप्तमीनिश्चयकत्वे निश्चयकत्वयोः निश्चयकत्वेषु

समास निश्चयकत्व

अव्यय ॰निश्चयकत्वम् ॰निश्चयकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria