सुबन्तावली ?निश्चयदत्त

Roma

पुमान्एकद्विबहु
प्रथमानिश्चयदत्तः निश्चयदत्तौ निश्चयदत्ताः
सम्बोधनम्निश्चयदत्त निश्चयदत्तौ निश्चयदत्ताः
द्वितीयानिश्चयदत्तम् निश्चयदत्तौ निश्चयदत्तान्
तृतीयानिश्चयदत्तेन निश्चयदत्ताभ्याम् निश्चयदत्तैः निश्चयदत्तेभिः
चतुर्थीनिश्चयदत्ताय निश्चयदत्ताभ्याम् निश्चयदत्तेभ्यः
पञ्चमीनिश्चयदत्तात् निश्चयदत्ताभ्याम् निश्चयदत्तेभ्यः
षष्ठीनिश्चयदत्तस्य निश्चयदत्तयोः निश्चयदत्तानाम्
सप्तमीनिश्चयदत्ते निश्चयदत्तयोः निश्चयदत्तेषु

समास निश्चयदत्त

अव्यय ॰निश्चयदत्तम् ॰निश्चयदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria