सुबन्तावली ?निश्चलकर

Roma

पुमान्एकद्विबहु
प्रथमानिश्चलकरः निश्चलकरौ निश्चलकराः
सम्बोधनम्निश्चलकर निश्चलकरौ निश्चलकराः
द्वितीयानिश्चलकरम् निश्चलकरौ निश्चलकरान्
तृतीयानिश्चलकरेण निश्चलकराभ्याम् निश्चलकरैः निश्चलकरेभिः
चतुर्थीनिश्चलकराय निश्चलकराभ्याम् निश्चलकरेभ्यः
पञ्चमीनिश्चलकरात् निश्चलकराभ्याम् निश्चलकरेभ्यः
षष्ठीनिश्चलकरस्य निश्चलकरयोः निश्चलकराणाम्
सप्तमीनिश्चलकरे निश्चलकरयोः निश्चलकरेषु

समास निश्चलकर

अव्यय ॰निश्चलकरम् ॰निश्चलकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria