Declension table of ?niśāvana

Deva

MasculineSingularDualPlural
Nominativeniśāvanaḥ niśāvanau niśāvanāḥ
Vocativeniśāvana niśāvanau niśāvanāḥ
Accusativeniśāvanam niśāvanau niśāvanān
Instrumentalniśāvanena niśāvanābhyām niśāvanaiḥ niśāvanebhiḥ
Dativeniśāvanāya niśāvanābhyām niśāvanebhyaḥ
Ablativeniśāvanāt niśāvanābhyām niśāvanebhyaḥ
Genitiveniśāvanasya niśāvanayoḥ niśāvanānām
Locativeniśāvane niśāvanayoḥ niśāvaneṣu

Compound niśāvana -

Adverb -niśāvanam -niśāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria