Declension table of ?niśāntanārī

Deva

FeminineSingularDualPlural
Nominativeniśāntanārī niśāntanāryau niśāntanāryaḥ
Vocativeniśāntanāri niśāntanāryau niśāntanāryaḥ
Accusativeniśāntanārīm niśāntanāryau niśāntanārīḥ
Instrumentalniśāntanāryā niśāntanārībhyām niśāntanārībhiḥ
Dativeniśāntanāryai niśāntanārībhyām niśāntanārībhyaḥ
Ablativeniśāntanāryāḥ niśāntanārībhyām niśāntanārībhyaḥ
Genitiveniśāntanāryāḥ niśāntanāryoḥ niśāntanārīṇām
Locativeniśāntanāryām niśāntanāryoḥ niśāntanārīṣu

Compound niśāntanāri - niśāntanārī -

Adverb -niśāntanāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria