सुबन्तावली ?निशादापुत्र

Roma

पुमान्एकद्विबहु
प्रथमानिशादापुत्रः निशादापुत्रौ निशादापुत्राः
सम्बोधनम्निशादापुत्र निशादापुत्रौ निशादापुत्राः
द्वितीयानिशादापुत्रम् निशादापुत्रौ निशादापुत्रान्
तृतीयानिशादापुत्रेण निशादापुत्राभ्याम् निशादापुत्रैः निशादापुत्रेभिः
चतुर्थीनिशादापुत्राय निशादापुत्राभ्याम् निशादापुत्रेभ्यः
पञ्चमीनिशादापुत्रात् निशादापुत्राभ्याम् निशादापुत्रेभ्यः
षष्ठीनिशादापुत्रस्य निशादापुत्रयोः निशादापुत्राणाम्
सप्तमीनिशादापुत्रे निशादापुत्रयोः निशादापुत्रेषु

समास निशादापुत्र

अव्यय ॰निशादापुत्रम् ॰निशादापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria