सुबन्तावली ?निशठ

Roma

पुमान्एकद्विबहु
प्रथमानिशठः निशठौ निशठाः
सम्बोधनम्निशठ निशठौ निशठाः
द्वितीयानिशठम् निशठौ निशठान्
तृतीयानिशठेन निशठाभ्याम् निशठैः
चतुर्थीनिशठाय निशठाभ्याम् निशठेभ्यः
पञ्चमीनिशठात् निशठाभ्याम् निशठेभ्यः
षष्ठीनिशठस्य निशठयोः निशठानाम्
सप्तमीनिशठे निशठयोः निशठेषु

समास निशठ

अव्यय ॰निशठम् ॰निशठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria