Declension table of ?niyutā

Deva

FeminineSingularDualPlural
Nominativeniyutā niyute niyutāḥ
Vocativeniyute niyute niyutāḥ
Accusativeniyutām niyute niyutāḥ
Instrumentalniyutayā niyutābhyām niyutābhiḥ
Dativeniyutāyai niyutābhyām niyutābhyaḥ
Ablativeniyutāyāḥ niyutābhyām niyutābhyaḥ
Genitiveniyutāyāḥ niyutayoḥ niyutānām
Locativeniyutāyām niyutayoḥ niyutāsu

Adverb -niyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria