सुबन्तावली ?नियतव्रता

Roma

स्त्रीएकद्विबहु
प्रथमानियतव्रता नियतव्रते नियतव्रताः
सम्बोधनम्नियतव्रते नियतव्रते नियतव्रताः
द्वितीयानियतव्रताम् नियतव्रते नियतव्रताः
तृतीयानियतव्रतया नियतव्रताभ्याम् नियतव्रताभिः
चतुर्थीनियतव्रतायै नियतव्रताभ्याम् नियतव्रताभ्यः
पञ्चमीनियतव्रतायाः नियतव्रताभ्याम् नियतव्रताभ्यः
षष्ठीनियतव्रतायाः नियतव्रतयोः नियतव्रतानाम्
सप्तमीनियतव्रतायाम् नियतव्रतयोः नियतव्रतासु

अव्यय ॰नियतव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria