सुबन्तावली ?नियतविषयवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमानियतविषयवर्ती नियतविषयवर्तिनौ नियतविषयवर्तिनः
सम्बोधनम्नियतविषयवर्तिन् नियतविषयवर्तिनौ नियतविषयवर्तिनः
द्वितीयानियतविषयवर्तिनम् नियतविषयवर्तिनौ नियतविषयवर्तिनः
तृतीयानियतविषयवर्तिना नियतविषयवर्तिभ्याम् नियतविषयवर्तिभिः
चतुर्थीनियतविषयवर्तिने नियतविषयवर्तिभ्याम् नियतविषयवर्तिभ्यः
पञ्चमीनियतविषयवर्तिनः नियतविषयवर्तिभ्याम् नियतविषयवर्तिभ्यः
षष्ठीनियतविषयवर्तिनः नियतविषयवर्तिनोः नियतविषयवर्तिनाम्
सप्तमीनियतविषयवर्तिनि नियतविषयवर्तिनोः नियतविषयवर्तिषु

समास नियतविषयवर्ति

अव्यय ॰नियतविषयवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria