Declension table of ?niyatamānasī

Deva

FeminineSingularDualPlural
Nominativeniyatamānasī niyatamānasyau niyatamānasyaḥ
Vocativeniyatamānasi niyatamānasyau niyatamānasyaḥ
Accusativeniyatamānasīm niyatamānasyau niyatamānasīḥ
Instrumentalniyatamānasyā niyatamānasībhyām niyatamānasībhiḥ
Dativeniyatamānasyai niyatamānasībhyām niyatamānasībhyaḥ
Ablativeniyatamānasyāḥ niyatamānasībhyām niyatamānasībhyaḥ
Genitiveniyatamānasyāḥ niyatamānasyoḥ niyatamānasīnām
Locativeniyatamānasyām niyatamānasyoḥ niyatamānasīṣu

Compound niyatamānasi - niyatamānasī -

Adverb -niyatamānasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria