सुबन्तावली ?नियतभोजना

Roma

स्त्रीएकद्विबहु
प्रथमानियतभोजना नियतभोजने नियतभोजनाः
सम्बोधनम्नियतभोजने नियतभोजने नियतभोजनाः
द्वितीयानियतभोजनाम् नियतभोजने नियतभोजनाः
तृतीयानियतभोजनया नियतभोजनाभ्याम् नियतभोजनाभिः
चतुर्थीनियतभोजनायै नियतभोजनाभ्याम् नियतभोजनाभ्यः
पञ्चमीनियतभोजनायाः नियतभोजनाभ्याम् नियतभोजनाभ्यः
षष्ठीनियतभोजनायाः नियतभोजनयोः नियतभोजनानाम्
सप्तमीनियतभोजनायाम् नियतभोजनयोः नियतभोजनासु

अव्यय ॰नियतभोजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria