सुबन्तावली ?नियमपत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानियमपत्त्रम् नियमपत्त्रे नियमपत्त्राणि
सम्बोधनम्नियमपत्त्र नियमपत्त्रे नियमपत्त्राणि
द्वितीयानियमपत्त्रम् नियमपत्त्रे नियमपत्त्राणि
तृतीयानियमपत्त्रेण नियमपत्त्राभ्याम् नियमपत्त्रैः
चतुर्थीनियमपत्त्राय नियमपत्त्राभ्याम् नियमपत्त्रेभ्यः
पञ्चमीनियमपत्त्रात् नियमपत्त्राभ्याम् नियमपत्त्रेभ्यः
षष्ठीनियमपत्त्रस्य नियमपत्त्रयोः नियमपत्त्राणाम्
सप्तमीनियमपत्त्रे नियमपत्त्रयोः नियमपत्त्रेषु

समास नियमपत्त्र

अव्यय ॰नियमपत्त्रम् ॰नियमपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria