सुबन्तावली ?नियमपर

Roma

पुमान्एकद्विबहु
प्रथमानियमपरः नियमपरौ नियमपराः
सम्बोधनम्नियमपर नियमपरौ नियमपराः
द्वितीयानियमपरम् नियमपरौ नियमपरान्
तृतीयानियमपरेण नियमपराभ्याम् नियमपरैः नियमपरेभिः
चतुर्थीनियमपराय नियमपराभ्याम् नियमपरेभ्यः
पञ्चमीनियमपरात् नियमपराभ्याम् नियमपरेभ्यः
षष्ठीनियमपरस्य नियमपरयोः नियमपराणाम्
सप्तमीनियमपरे नियमपरयोः नियमपरेषु

समास नियमपर

अव्यय ॰नियमपरम् ॰नियमपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria