सुबन्तावली ?नियमधर्म

Roma

पुमान्एकद्विबहु
प्रथमानियमधर्मः नियमधर्मौ नियमधर्माः
सम्बोधनम्नियमधर्म नियमधर्मौ नियमधर्माः
द्वितीयानियमधर्मम् नियमधर्मौ नियमधर्मान्
तृतीयानियमधर्मेण नियमधर्माभ्याम् नियमधर्मैः नियमधर्मेभिः
चतुर्थीनियमधर्माय नियमधर्माभ्याम् नियमधर्मेभ्यः
पञ्चमीनियमधर्मात् नियमधर्माभ्याम् नियमधर्मेभ्यः
षष्ठीनियमधर्मस्य नियमधर्मयोः नियमधर्माणाम्
सप्तमीनियमधर्मे नियमधर्मयोः नियमधर्मेषु

समास नियमधर्म

अव्यय ॰नियमधर्मम् ॰नियमधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria