Declension table of ?niveditā

Deva

FeminineSingularDualPlural
Nominativeniveditā nivedite niveditāḥ
Vocativenivedite nivedite niveditāḥ
Accusativeniveditām nivedite niveditāḥ
Instrumentalniveditayā niveditābhyām niveditābhiḥ
Dativeniveditāyai niveditābhyām niveditābhyaḥ
Ablativeniveditāyāḥ niveditābhyām niveditābhyaḥ
Genitiveniveditāyāḥ niveditayoḥ niveditānām
Locativeniveditāyām niveditayoḥ niveditāsu

Adverb -niveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria