Declension table of ?nivedanī

Deva

FeminineSingularDualPlural
Nominativenivedanī nivedanyau nivedanyaḥ
Vocativenivedani nivedanyau nivedanyaḥ
Accusativenivedanīm nivedanyau nivedanīḥ
Instrumentalnivedanyā nivedanībhyām nivedanībhiḥ
Dativenivedanyai nivedanībhyām nivedanībhyaḥ
Ablativenivedanyāḥ nivedanībhyām nivedanībhyaḥ
Genitivenivedanyāḥ nivedanyoḥ nivedanīnām
Locativenivedanyām nivedanyoḥ nivedanīṣu

Compound nivedani - nivedanī -

Adverb -nivedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria