सुबन्तावली ?निवर्तितपूर्वा

Roma

स्त्रीएकद्विबहु
प्रथमानिवर्तितपूर्वा निवर्तितपूर्वे निवर्तितपूर्वाः
सम्बोधनम्निवर्तितपूर्वे निवर्तितपूर्वे निवर्तितपूर्वाः
द्वितीयानिवर्तितपूर्वाम् निवर्तितपूर्वे निवर्तितपूर्वाः
तृतीयानिवर्तितपूर्वया निवर्तितपूर्वाभ्याम् निवर्तितपूर्वाभिः
चतुर्थीनिवर्तितपूर्वायै निवर्तितपूर्वाभ्याम् निवर्तितपूर्वाभ्यः
पञ्चमीनिवर्तितपूर्वायाः निवर्तितपूर्वाभ्याम् निवर्तितपूर्वाभ्यः
षष्ठीनिवर्तितपूर्वायाः निवर्तितपूर्वयोः निवर्तितपूर्वाणाम्
सप्तमीनिवर्तितपूर्वायाम् निवर्तितपूर्वयोः निवर्तितपूर्वासु

अव्यय ॰निवर्तितपूर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria