सुबन्तावली ?निवर्तिताखिलाहारा

Roma

स्त्रीएकद्विबहु
प्रथमानिवर्तिताखिलाहारा निवर्तिताखिलाहारे निवर्तिताखिलाहाराः
सम्बोधनम्निवर्तिताखिलाहारे निवर्तिताखिलाहारे निवर्तिताखिलाहाराः
द्वितीयानिवर्तिताखिलाहाराम् निवर्तिताखिलाहारे निवर्तिताखिलाहाराः
तृतीयानिवर्तिताखिलाहारया निवर्तिताखिलाहाराभ्याम् निवर्तिताखिलाहाराभिः
चतुर्थीनिवर्तिताखिलाहारायै निवर्तिताखिलाहाराभ्याम् निवर्तिताखिलाहाराभ्यः
पञ्चमीनिवर्तिताखिलाहारायाः निवर्तिताखिलाहाराभ्याम् निवर्तिताखिलाहाराभ्यः
षष्ठीनिवर्तिताखिलाहारायाः निवर्तिताखिलाहारयोः निवर्तिताखिलाहाराणाम्
सप्तमीनिवर्तिताखिलाहारायाम् निवर्तिताखिलाहारयोः निवर्तिताखिलाहारासु

अव्यय ॰निवर्तिताखिलाहारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria